A 581-6 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 581/6
Title: Siddhāntakaumudī
Dimensions: 24.3 x 11 cm x 134 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1668
Acc No.: NAK 1/1343
Remarks:


Reel No. A 581-6 Inventory No. 64505

Title Sidhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Paper

State Incomplete

Size 24.3 x 11 cm

Folios 123

Lines per Folio 8 and 10-16

Foliation Numerals ni both margins of the verso side.

Date of Copying [ŚS] 1668 , āṣāḍha kṛṣṇa budhavāra.

Place of Copying Vārāṇasī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1343

Used for edition no/yes

Manuscript Features

The folios 74-84 are missing.

Some information has given in the margin of the text.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || || śrīgurubhyo namaḥ || ||

munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||

vaiyākaraṇasiddhāntakaumudīyaṃ viracyate || 1 ||

a i u ṇ || ṛ ḷ k || e o ṅ || ai au c || ha ya va ra ṭ || la ṇ || ña ma ṅa ṇa na m || jha bha ñ ||

gha ḍha dha ṣ || ja ba ga ḍa da ś || kha pha cha ṭha ca ṭa ta v || ka pa y || śa ṣa sa r ||

ha l ||

iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni || eṣām aṃtyā itaḥ|| laṇsūtre akāraś ca ||

hakārādiṣv akāra uccāraṇārthaḥ ||

halaṃtyaṃ || hal iti sūtre aṃtyam it syāt || ādir aṃtyena sahetā || aṃtyenetā sahita ādir madhyagānāṃ svasya ca saṃjñā syād iti hal saṃjñāyām || halaṃtyaṃ ||

upadeśe ʼtyaṃ hal it syāt || upadeśa ādyoccāraṇam || tato aṇ(!)ac ityādisaṃjñāsiddhau || (fol.1v1-7 )

End

dvaṃdvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu ||

dviśabdasya dvirvacanaṃ pūrvvapadasyāmbhāvotva(!) cottarapadasya napuṃsakatvaṃ ca nipātyate eṣv artheṣu || tatra rahasyaṃ dvaṃdvaśabdasya vācyaṃ || itare viṣayabhūtāḥ dvaṃdvaṃ maṃtrayate || rahasyam ity arthaḥ ||

maryādāsthityanatikramaḥ || ācaturaṃ hīme paśavo dvaṃdvaṃ mithunāyaṃte ||

mātā putreṇa mithunaṃ gacchati || pautreṇa prapautreṇāpīty arthaḥ || vyutkramaṇaṃ

pṛthag avasthānaṃ || dvaṃdvaṃ vyutkrāṃtāḥ || dvivargasaṃbaṃdhena pṛthag avasthitāḥ dvaṃdvaṃ yajñapātrāṇi prayunakti || dvaṃdvaṃ saṃkarṣaṇavāsudevau ||

abhivyaktau sāhacaryeṇetyarthaḥ || yogavibhāgad anyatrāpi dvaṃdvaṃ iṣyate || ||

iti dviruktiprakriyā || || || (fol.134v4-11 )

Colophon

iti bhaṭṭojidīkṣitaviracitāyāṃ siddhāṃtakaumudyāṃ pūrvārddhaṃ samāptam ajījanat || || śrīśāke 1668 māse 3 pakṣe 1 vāre 4 vārāṇasyām iti śubhaṃ ||     (fol.134v11-12)

Microfilm Details

Reel No. A 581/6

Date of Filming 25-05-1973

Exposures 123

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-10-2003

Bibliography